SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- श्चक्रे. अन्येऽपि विद्याधराः सुग्रीवप्रमुखा रावणेन विसृष्टा हृष्टमनसो निजं निजं नगरं जग्मुः ॥ . इति श्रीमत्तपागले चट्टारकश्रीहीरविजयसूरिराज्ये प्राचार्यश्रीविजयसेनसूरियौवराज्ये पंमितश्रीदेव. विजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे हनुमदुत्पत्तिवरुणसाधनो नाम तृतीयः सर्गः समाप्तः ॥ ए७ ॥ श्रीरस्तु॥ ॥ अथ चतुर्थः सर्गः प्रारभ्यते ॥ श्तश्च मिथिलायां नगर्या हरिवंशे वासकेत्वाख्यो महीपतिरासीत् , तस्य विपुलानाम्नी प्रिया, तयोः सूनुरनूनश्री-जुव मुवि विश्रुतः ॥ प्रजानां पालनालोके । जनको जनकाभिधः ॥ १॥ श्तश्चायोध्या नाम नगरी वर्तते, सा कीदृश्यस्तीत्याह-पृथ्वीतलतिलकायमाना, सर्वसौंदर्य निधाना. नज्ज्वलदेवकुलसहस्रमे मिता, परचरखंडिता. अतुलधवलगृहेर्विनुषिता, नत्तुंगविस्तीणेप्राका रपरिवेष्टिता, अगाधपरिखावलयवेष्टिता, सर्वाश्चर्यनिलया, वापीकूपमंडितपरिसरा, चतुर्दिकु विराज मानसरोवरा, नद्यानवाटिकानिरामा, दृश्यमानविविधारामा, जनितदुर्जनदोन्ना, सुजनजनितशोना, For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy