SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 09 राम | ति कथयामास ततः सा साध्वीसमीपे सम्यक्त्वं प्रतिपद्य जैनं धर्मे च प्रपाब्य काले विपद्य सौधर्म चरित्र कल्पे देव्यजायत। ततयुत्वाचैव जरते दंतिपर्वते महेंद्रपुरे महेंद्रराको हृदयसुंदरी पट्टराश्या खंजनासुंदरी नाम पुत्री जाता. सैषा च तव स्वामिनी, जिनप्रतिमाया दुःस्थानक्षेपजं चेदं तस्याः फलं त्रयोविंशतिघटिका निबद्धं वयोविंशतिवर्षजोग्यमजायत, प्रथ चैकवर्षावसानं वर्तते किंच त्वमपि पूर्वस्यागिन्यासः, त्वया च तत्कर्मानुमोदितं तेन त्वमप्यनया सह तत्फलमनुभवसि तत् श्रुत्वा तान्यां श्रधर्मो जगृहे. पुनर्मुनिनोक्तं जो सुंदरि ! यत्रैव तव मातुलोऽकस्मात्समेष्यति, स च त्वां स्ववेश्मनि नेष्यति, तव मातुलगृहे च तव पत्या सह संगमो भविष्यति। एवमुक्त्वांजनां सखी माईते धर्मे स्थापयित्वा स मुनींद्रः खर्गेऽवन्नजस्योत्पपात इत्यंजनासुंदरीवसंततिलक योः पूर्वव ॥ तव स्थिते ते पुछा बोटयंकरं वृत्कारपूर्णदिग्नागं कुंजरासृक्करालं दीपायमाननयनं बा - चंद्रादंष्ट्रं वह्निज्वाला सोदर केसरासटं लोहांकुशोपमनखं शिलासहगुरःस्थलं पंचाननमेकं समायांतमपश्यतां ततस्ते कंपमानांगे भूतले विवक्षू व कांदिशिके प्रतिष्टतां परं तवीलमाहात्म्यात्त For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy