SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir - न्निर्गताः संयमं प्रतिपन्नाश्च त्र्यहं त्वधन्या यतो देवेन विमंदिता यतः - कृतकर्मदायो नास्ति । चरित्रं कपकोटीतैरपि ॥ अवश्यमेव चोक्यं । कृतं कर्म शुभाशुभं ॥ १ ॥ वादव एण नलिनीमुत्तू सरवरे पत्ता || तबवि हिमेण दहा । न मुच्च पुवकिष्प्रकम्मं ॥ २ ॥ १ इत्यादि विलपती मंजनां वसंततिलका सखी मिष्टवाक्यैः संबोध्यासन्नां पर्वतगुहां निन्ये, तत्र सांजना गुहांतर्ध्यानस्थममितगतिं मुनिं ददर्श, सोऽपि चारणमुनिस्तां सतीं दृष्ट्वा ध्यानममुचत्, सापि सततं साधुं प्रणिपत्य मौ पुरो निषसाद, साधुरपि दक्षिणं करमुद्यम्य धर्मलाना शिपमदात, वसंततिलकापि भक्त्या तं नमस्कृत्य निषसाद, साधुरपि धर्मदेशनामकरोत् यथा - जिनेंद्रपूजा गुरुपर्युपास्तिः । सत्त्वानुकंपा शुभपावदानं ॥ गुणानुरागः श्रुतिरागमस्य । नृजन्मवृदस्य फलान्यमूनि ॥ १ ॥ इत्यादिदेशनांते वसंततिलका मुनिं जगौ, जो मुने! व्यस्था गर्भे को जीवोऽस्ति ? केन हेतुना चांजनायाः कलंकः प्राप्तः ? इति वसंततिलकया पृष्टो मुनिरब्रवीत् यस्मिन् जंबूद्दीपे जरतक्षेत्रे मंदरे नगरे प्रियनंदिनामा वणिगासीत तस्य जयानाम्यां जायायां दमयंतनामा पुत्रोऽनुत्, स च कलानिधिर्जन प्रियश्चासीत् स दमयंतोऽन्येद्युरुद्याने कीडन For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy