SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चसिवान राम- फलति कपालं न नृपालः ॥२॥ इत्यादि विचिंत्य तां कुलकलंककारिणी झावाहिदष्टामंगुलीम वानिष्टां मत्वा सोऽपि राजा गृहान्निसियामास. तस्मिन्नवसरे महोत्साहो महामंत्री नृपतिप्रतीत्युचे, श्वश्रूःखे दुहितृणां शरणं पिता, किंच हे प्रभो! केतुमती श्वश्रूईष्टास्ति. अतो निर्दोषामायेनां gru दोषमुत्पाद्य निर्वासयति, ततो यावद्दोषनिश्चयो न भवति तावत्स्थापयित्वासौ प्रबन्नं पाव्यते, यत श्यं ते पुत्रीति तदुपरि कृपां कुरु ? राजोचे मो मंत्रिन् ! श्वश्रूस्तु सर्वत्रेदृश्येव जवति, परं पवनंज यस्यैषा पूर्व ईष्याजवत, यतः पवनादेवामुष्याः पुत्र्याः कथं गर्नः संजाव्यते ? अतः सर्वयाप्येषा सदोषा, तेन च निर्वास्यतामियं, अस्या मुखमपि न पश्यामि, व राजाज्ञया हाःस्थोऽयंजनां गृ. हान्निरवासयत्. अथांजनापि धिता तृषिता श्रांता निःश्वासान्मुंचंती अश्रुवर्षिणी दनविपादा च. कितहरिणी प्रेक्षणा महीतले पतंती पदे पदे प्रस्खलंती विश्राम्यंती देवोपालंनं ददती रुदंती पक्षि णोऽपि च रोदयंती सख्या सह चचाल, परं सा कुत्रापि स्थिति न लेने, ततोंजना चिंतयति अ ढो संसारे कोपि कस्यापि वल्लचो नास्ति, यतः वृदं दीफलं त्यजति विहगाः शुष्कं सरः सारसा । निर्गधं कुसुमं त्यजति मधुपा दग्धं वः | For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy