SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir राम घय कुपितोऽसौ तमित्केशोऽन्यानपि प्लवंगमान् स्वसुनहक्कयानात. ततः सोऽब्धिकुमारो रुष्टः पू. चरित्र जंगरूपाणि विकृत्य वृदशिरसि स्थित्वा शिलासमूहै रादासानुपऽवयामास. ततो सदसैः संन्य पू. जां कृत्वा धूपोत्क्षेपपूर्व विझप्तोऽसौ यथा त्वं कोऽसि किंचोपदवसीति राझा विज्ञप्तः शांतकोपो दे. वो जातः. ततो लंकेशस्तेन देवेन सह तं मुनिमुपेत्य वंदित्वा वैरकारणं पृष्टवान, नगवन् ! वानरेण सह किं मे वैरकारणं? मुनिरण्याचख्यौ, श्रूयतां? राजन् ! त्वं पूर्व नवे श्रावस्यां मंत्रिनंदनोडनः, एष सुरः प्रर्वनवे काशीदेशे वाणारस्यां पापप्रियः पाराधिरत. अथान्यदा तेन मंत्रिनंदनेन साधुसमीपे दीदा गृहीता, ततो मह्यां विहरन् स साधुः काशीदेशे वाणारस्यामगात, तत्र तेन पापेन बुब्धकेन स दृष्टः, अपशकुनमिति च ज्ञात्वा बाणेन नि. पातितः स साधुर्मृत्वा माहेंद्रकल्पे देवोऽभूत् , ततश्युत्वा त्वं तमित्केश इति नाम्ना लंकाधिपो जातः, सोऽपि बुब्धकस्तस्मिन्नेव दिने विद्युत्पातेन मृतो नरके गतः, ततो निर्गत्य च्वं ब्रांत्वा सोऽयं कपिर्जातः, हे राजन! एतत्ते वैरस्य कारणं. एतां वार्ता श्रुत्वा शांतकोपः स सुरतं महामुनि नत्वा लंकेशं समनुझाप्य स्वस्थानं गतः. एतत् श्रुत्वा वैगग्योन्नतमनास्ताडि केश सुकेशे निजतनये रा For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy