SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- सौ योयोsवोचनिरपराधा त्वं यन्मया खेदितासि तत्सहस्व ? तत् श्रुत्वा दर्पितांजनावोचत्, चरित्र नाथ ! एवं मास्मत्रवीः, पदं सदैव तव दास्यस्मि. तो ममाप्यपराधः दम्यतामित्युक्तवंतौ दौ दंप ती संमिलितौ ततो वसंततिलकां प्रहसितो जगाद, जो वसंततिलके प्रथात्रावयोः स्थातुं योग्यं न एवं विचार्य तावपसरितौ. रेमाते तत्र च स्वैर - मंजनापवनंजयौ । विरराम समावेशा-चै कयामेव यामिनी || १ || प्रजातां रातिमालोक्य । ताम्रचे पवनंजयः ॥ जयाय कांते यास्यामि । झास्ते गुरवोऽन्यया ॥ २ ॥ १६ हे सुंदर्यतः परं त्वं खेदं मा कार्षीः, त्वं सखीवृता सुखं तिष्ट ? यहं दशास्यकृत्यं संपाद्य स्तो. कैरेव दिनैः समागमिष्यामि त्वया तु काचिचिंता न विधेया, गतं तेऽशुनं कर्म, प्रकटितं च पूर्वकृतं पुण्यं इत्युक्तवंतं पतिमंजना बनाये. हे नायाहमद्यैव ऋतुस्नातास्मि यदि कदाचिद्दर्नस्योत्पतिर्भविष्यति तदा किं करिष्यते ? प्रतोऽहं भवता सह समेष्यामि, ततः पवनंजयोऽवादी दर्द शीघ्रं समेष्यामि त्वं चिंतां मा कुरु ? तथा मदागमनसूचकं मन्नामांकमंगुलीयकं गृहाण ? समये च त प्रकाश्यमित्युक्तवांगुलीयकं दत्वा यावरू याति तावदंजनया प्रोक्तं तव वर्त्मनि निवर्ततां शिवं । For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy