SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ม राम-यति ॥ २ ॥ विवेकरहितं धिङ् मां । नृनमेषा मरिष्यति । तद्यत्यापातकेनाहं । क्व गमिष्यामि चरित्रं दुर्मुखः ॥ ३ ॥ इति चिंतितमात्मीय- माख्यत्प्रहसिताय सः ॥ स्वदुःखाख्यानपात्रं हि । नापरः सुहृदं विना ॥ ४ ॥ प्रहसितोऽप्यूचे - तया वराक्यांजनसुंदर्या तत्र किं विनाशितं ? तत्सख्या तु वनक्तं त्वया तु तइचो गणिवा ग्रंथौ, यतः - कुटिलगतिः कुटिलमतिः । कुटिलात्मा कुलशीलसंपन्नः ॥ सर्वे पश्यति कुटिलं । कुटिलः कुटिनेन भावेन ॥ १ ॥ सरलगतिः सरखमतिः । सरखात्मा सरलशीलसंपन्नः ॥ सर्वे पश्यति सरलं । सरखः सरखेन जावेन ॥ २ ॥ किंच जो Ha ! सांप्रतं सरलभावेन त्वं सर्वे सरलं पश्यसि, नूनं सा त्वयिोगतो विपत्स्यते, अतः सावयाश्वासयितुं युज्यते. तामनुज्ञाप्य पुनः स्वार्थाय समागच्छेः एवं मित्रेण प्रेरितः पवनंजय स्तत्क्षणादेव नजस्युयुत्यांजनसुंदर्या वेश्मनि निशायां मित्रेण सह समागात, किंचित्तिरोहितश्चार्येव त स्थौ, ततः प्रहसितोऽग्रे नृत्वा तदोकसि प्राविशत्, तत्र सोऽल्पे जले शफरीमिवाधिपर्यके वेलंतीं. चंद्रज्योत्स्नया ज्वलंतीं, उन्मुक्तदीर्घनिःश्वासां यंतर्दाहेन प्रस्फुटारमौक्तिकां, दुःखावेशवशांदोलनेन जन्ममणिकंकणां वसंततिलकासंख्या वारंवारमाश्वास्यमानां शून्यचित्तां काष्टघटिनामिवांजना For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy