SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir राम स्मि, ततः शीबूं पादाववधार्यता. तत् श्रुत्वा प्रहादश्चलनोपक्रम व्यधात, तदा पवनंजय नवाचचस्त्रिं इहैव तिष्ट तात त्वं । दशग्रीवमनोरथं ॥ पूरयिष्याम्यहमपि । तवास्मि तनयो यतः ॥१॥ इत्यु दीर्य सनिर्वधं । पितरं चानुमन्य सः ॥ लोकं चाशेषमानाष्य । चचाल पवनंजयः ॥२॥ ततों जना निजपतिं यात्रोत्सुकं जनमुखात् श्रुत्वा प्रासादादवरुह्य तं पवनंजयमादितुं स्तंभेऽवष्टन्य पां चालिकेव निर्निमेषेक्षणा तस्थौ. अस्वास्थ्यमथिताशयां, हारस्तंजनिषणां, प्रतिपचंऽवत्कृशां, बुलितालकां, अलकैः संछन्नललाटां, निर्विलेपनां, नितंबन्यस्तनुजलतां, तांबूलरागरहिताधरां, धूसराधर पल्लवां, बाष्पांबुदालितमुखी पुरतः स्थितां निजवलनामंजनां पवनो व्रजन् ददर्श, दृष्ट्वा च पवनं. जयश्चिंतयति, अहो अस्या निधत्वं ! अहो दुर्धात्वं! अहोऽझानत्वं! अहो निलजात्वं च! यतः श्वशुस्योरपिसां त्यक्त्तवेयं पुरः स्थितास्ति, ततः सांजना पत्युः पादयोः पतित्वा विझपयति, हे स्वामिस्त्वया सर्वोऽपि परिजनः परित्नाषितः, अहं तु मनागपि न नाषिता. तथापि-विज्ञप्यसे म या स्वामिन् । विस्मार्याहं न च त्वया ॥ पुनरागमनेनाशु | पंयानः संतु ते शिवाः ॥ १॥ इति ब्रुवाणां तां भार्या–महीनचरितामपि ।। ययाववगणय्यैव । जयाय पवनंजयः॥२॥ पत्यवशावि. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy