SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम. दोघानां त्यजेरिति बोधितः पवनंजयः प्रहसितेन समं स्वस्थानं गतः ततो निर्णीते दिने पवनंचरित्रं जयांजनसुंदर्योः पाणिग्रहमहोत्सवोऽभवत ततो वधूवरमादाय प्रमोदनाक प्रह्लादो माहेंद्रेणार्चितः स्वपुरीं ययौ तत्र प्रह्लादनृपोंजन सुंदर्या स्थितविमानमिव मनोहरं पृथक्प्रासादमर्पयामास तस्मि १० न् प्रासादे वसंततिलकायुतांजनसुंदरी स्थिता. पथ पाणिग्रहानंतर पवनंजयस्तामंजनां मनसापि न संभावयामास किं पुनर्वचसा कायेन च ? यतो मानिनो निजापमानेन विमुखा एवं नवंति, यतः - शमालानं भंजन् विमलमतिनामीं विघटयन् । किरन् दुर्वाक्यांशूत्करम गणयन्नागमणिं ॥ मन्नु स्वैरं विनयनयवीथीं विलयन् । जनः कं नानर्थ जनयति मदांधी पि ॥ १ ॥ क्रोधावेशे नदीपूरे | प्रवेशे पापकर्मणि ॥ सुभक्तौ धान्यपाके च । कालक्षेपः प्रशस्यते ॥ २ ॥ पढमं वा रोसन रे । जा बुद्धि होइ सा न कायद्या । जा किज्जश् ता नृणं । न सुंदरी होइ प रिणामो || ३ || इति नीतिवाक्यानि विस्मरता तेन पवनंजयकुमारेण सांजनासुंदरी परिहृता, ततोजना चिंतयति हो मम को दोषः ? केन हेतुनादं परित्यक्ता ? किं कस्यापि दृष्टिलमा ? किं पूर्वार्जितं कुकर्म मे समुपस्थितं ? हो महदाश्चर्य ! निःकारणमवगणिता प्राणप्रियेणेति तस्याः For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy