SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम | णिजीवितवत् कुशाग्रजलबिंदुवच चंचलमस्ति शास्त्रं सुनिश्चितधिया परिचिंतनीय - माराधितोऽपि चरित्र नृपतिः परिशंकनीयः ॥ अंके स्थितापि युवतिः परिरक्षणीया । शास्त्रे नृपे च युक्तौ च कुतः स्थिरत्वं ॥ १ ॥ इति नलकूवरपत्नीरंजाकथा || ૧૩ ततो रावण इंद्रप्रति चलितः, नलकूबरोऽपि तदनु चलितः य रावणमायतं श्रुखा भीतः सहस्रारः स्नेहपूर्वमिं प्रत्यभाषत, हे पुत्र ! त्वयैकेनापि सुपुत्रेण मम कुलमुद्योतितं. त्र्यन्यवंशोन्नतिं हृत्वा स्ववंशोन्नतिश्च कृता, तेन च सर्वेन्यो विद्याधर नरेऽन्योऽहमोजस्वी त्यहंकारं मा कृथाः यतः - तोsस्यधुना वीरः । सर्ववीरत्वतस्करः ।। प्रतापेन सहस्रांशु – सहस्रांशु नियंत्रकः ॥ १ ॥ हेलोस्पाटितकैलाशो । मरुत्प्रमुखभंजनः ॥ जंबूद्वीपेशयदोंडे - पाप्यदो जितमानसः ॥ ५ ॥ उपार्दनि जदोवणा - गीततोषितचेतसः ॥ धरणेंडादमोघात - शक्तिः शक्तिशयोर्जितः ॥ ३ ॥ भ्रातृभ्यां स्वानुरूपान्यां | स्वनुजान्यामिवोत्कटः ।। रावणो नाम लंकेशः । सुकेशिकुलनास्करः || ४ || चतुर्भिः कलापकं ॥ येन स यमो हेलया जितः, वैश्रवणश्च सेवकोऽकारि, वालिसोदरः सुग्रीवः पतीचक्रे, येन दुर्लध्यप्राकारं जित्वा दुर्लभ्यपुरमेत्य तवानुजो नलकूबरो बच्चा जगृहे. तो हे पुत्र For Private And Personal Use Only.
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy