SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राम-शति शिदां दत्वा जननी स्वस्थानं गता, पुत्र्यपिच स्वस्थानं गता. एतदचो मंदोदर्या सागरराजे निवेदितं, सागरनुजा च तन्निजपुरोहिताग्रे कथितं, पुरोहितेन चैकं नवीनं शास्त्रं रचितं. तस्मिन शास्त्रे तेन सागरगुणा मधुपिंगलावगुणाश्च वर्णिताः, ततः स्वयंवरदिनादर्वागेकस्मिन् दिने तेन तबास्त्रं सभायां वाचयितुमारब्धं, तत् श्रुत्वा तया कन्यया स सागरो वृतः, मधुपिंगलश्च निर्धाष्टितः, तदपमानान्मधुपिंगलो तापसीय बालतपः कृत्वा मृत्वा च व्यंतरेषु महाकालनामा पष्टिवर्षसहस्रायुः सुरो जातः, तत्रावधिशानेन तेन पूर्वकृतं सागरचेष्टितं शातं, ततस्तस्य सागरोपरि महान देषः समुत्पन्नः, ततस्तेन चिंतितमथाहं सर्वानपि मम हेषिणो हन्मि. ततस्तेन शुक्तिमत्यां नगर्या स पर्वतको दृष्टः, ततः स सुरो विप्रवेषं कृत्वा शांडिलनामाहं त्वरिपतुः सुहृदोऽस्मीत्युक्त्वा तस्य मि. लितः, ततस्तयोईयोः परस्परं मैत्री जाता, शांडिल विप्रेणोक्तं जो पर्वतक! त्वं पशुवधादियुतान या गान् प्ररूपय? अहं च त्वत्पदं करिष्यामि, विद्यया मनोऽनीष्टं च करिष्ये, एवं सर्वेषां विशेषतश्च सागरस्य दुर्गती पातनाय तेनायमुपायः कृतः. ततस्तेन देवेन देशमध्ये मारिर्विकुर्विता, अनेकशो व्याधिरोगाश्चोत्पादिताः, ततो देवेना. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy