________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
रामा मिर्जाता, वसुराजस्य महासत्यवादिनः सिंहासनमाकाशे तिष्ठतीत, तया प्रसिध्या च सर्वेऽपि रा.
जानस्तस्य वशवर्तिनो जाताः, एवं मसुखेन राज्यं करोति. अौकस्मिन् दिनेऽहं शुक्तिमत्यां पर्व | तकगृहे गतवान् , तत्र स सन्नामध्ये व्याख्याने क्रियमाणे एवं व्याख्यानं करोतिस्म. अजैर्यष्टव्यः मित्यत्राजशब्देन गगास्तोतव्यमिति. तदा मयोक्तं जो बंधो त्वमेवंविध व्याख्यानं मा कुरु? अजशब्देन त्रिवर्षजीर्णा वीहयो, न तु गगाः, पर्वतकेनोक्तमजशब्देन पशवो, न तु बीयः, एवं विवादं कुर्वतोस्तयोर्मध्यात्पर्वतकेनोक्तं यदि मदुक्तमसत्यं नवेत्तदा मम जिह्वा यातु, मयोक्तं यदि मे वचोऽसत्यं नवेत्तदा मम शिरो यातु, परमत्रार्थ कः सादी? तत नजान्यामुक्तमत्रार्ये यावयोः सहाध्यायी वसुराजा सादी भवतु, इति निश्चित्य सना विसृष्टा. अय गृहांतर्गते पर्वतके मात्रा प्रो. तं जो पुत्र! त्वज्ञानकेनाजशब्देन विवर्षजीर्णवीय नक्ताः, न तु गगाः, त्वयैतदसत्यं प्ररूपितं, पुत्रेणोक्तं मातर्यदुक्तं तदुक्तमेव, अथ त्वं राझोऽग्रे गत्वा कथय ? यथा मे जीवितं भवति, अन्य
था मम जीवितं नास्ति. ततः दीरकदवकोपाध्यायपत्नी वसुराटसमीपे गत्वोवाच नो राजेंद्र! तवा| ग्रेऽहं किंचित्प्रार्थयामि, राझोक्तं मातः प्रार्थय? ततस्तया प्रोक्तं राजें! मह्यं पुत्रनिदां देहि? ३. |
For Private And Personal Use Only