SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम मयोक्तं यज्ञेयष्टव्यमित्यत्राजा इति त्रिवार्षिका वीदयो, न तु गगाः, ततस्तस्याहमित्याख्यं । वचस्त्रिं पुर्वदी झुदीरिता ॥ श्रात्मा यष्टा तपोवह्नि-निं सर्पिः प्रकीर्तितं ॥१॥ कर्माणि समिधः क्रो. धा-दयस्तु पशवो मताः ॥ सत्यं यूपः समप्राणि-रदणं दक्षिणा पुनः ॥ ॥ रत्नत्रयी त्रिवेदीय-मिति वेदोदितः ऋतुः ।। कृतो योगविशेषेण । मुक्तर्नवति साधनं ॥ ३ ॥ अतो नो रा. जस्वं गगवधान्निवर्तय? श्दं मम वचनं श्रुत्वा क्रोधारुणलोचना विप्रा मां हंतुमधावंत, तैश्च यष्टिमुष्ट्यादिनिभृशं हतोऽहमिहागमं. तत् श्रुत्वा रावणस्तत्र गत्वा मरुद् नृपालं यवधान्निषिध्य सर्व झोक्तं धर्म समादिशत. ततो हृष्टाः सर्वेऽपि तूपाला यहिंसामयं धर्म प्रतिपेदिरे. अथ रावणो ना. रदंप्रत्युवाच, जो नारद ! पशुवधोपेता यशाः केनोपदिष्टाः? नारद नवाच शुक्तिमती नाम नगर्यस्ति, तस्यामभिचंडो नाम राजा, तस्य पुत्रो वसुनामा, पुनस्तस्यां न. गर्या दीरकदंबकनामा विप्रः, तस्य पुत्रः पर्वतकनामा, प्राघूर्णको नारदश्चाहं. एते त्रयोऽपि दोरकदंबकोपाध्यायांतिके पतिस्म, उपाध्यायस्त्रीनपि वसुपर्वतकनारदान् पाठयति. अथैकस्मिन् दिने | पाठखेदश्रांतास्ते त्रयोनि सुप्ताः, त आकाशे चारणर्षियुग्मं यातिस्म, तयोर्मध्यादेको ज्ञानवान For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy