SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ३६३ राम- तस्तस्य । भावी गणधरो नवान ॥२॥ चस्त्रिं । ततो हावपि सीतारावणजीवौ मोदं यास्यतः. लक्ष्मणस्य जीवो नवत्सूनुमघरथो प्रव्रजिष्यति, प्रव्रज्यां च पालयित्वा देवो चविष्यति, ततश्श्युत्वा खदमणजीवः पुष्करहीपे प्राग्विदेहे रत्नचिं. तायां नगर्या जयनामा चक्रवर्ती नविष्यति, तत्र चक्रवर्तिश्रियं जुक्त्वा परिवज्यां च खात्वा क्रमेण तीर्थनाथो नृत्वा निर्वाणं प्रयास्यति. श्रीराममहामुनिमुखात्सीतेंद्रो रावणलदमणचरित्रं श्रुत्वा श्री. राममुनिं च प्रणम्य पाक्नेहवशतो यत्र लदमणोऽस्ति तत्र ययौ, तत्र शंबूकरावणौ सिंहादिरूपं वि. कृत्य लक्ष्मणेन सह संग्राम कुर्वाणौ स ददर्श, तथा परमाधार्मिकाः क्रुधास्तानमिकुंडेषु न्यधुः, त. तस्ते त्रयो दह्यमाना गलितांगका नच्चै स्टंतो दृष्टाः सीतेंडेण, चिंतितं चाह कर्मणां विपाकः! इ. स्यादि तेषां बहदुःख प्रेक्ष्य परमाधार्मिकसुरेन्यस्तेन प्रोक्तं किं रे यूयमेतान महापुरुषान् सुःख द. दध्वे? तैरुक्तमथास्मान्निईःखं न दास्यते, तथापि क्षेत्रवेदनादिदुःखं परस्परकृतं च दुःखं पूर्वकर्मव शान्न यास्यति. ततः सीतेंद्रो रावणलक्ष्मणौ दृष्ट्वोवाच नो युवां किमर्थ युध्येथाः ? अथ पूर्व वैरं | विमुंचतं, युवान्यां पूर्वनवे तत्पापं कृतं येन पापेन नरके नत्पन्नौ, तदद्यापि पूर्व वैरं किं न मुंचथः, For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy