SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम णो पराजिन ॥ अहो निरकिया माया । अहो लोहो वसीकन ॥१॥ अहो ते अज्जवं साहु । अहो ते मद्दवं वरं ।। अहो ते नत्तमा खंति । अहो ते मुत्ति नत्तमा ॥५॥ हसि नत्तमो नंते । पछा होसिहि नत्तमो ॥ खोगुत्तमोत्तमं ठाणं । सि िगबसि नीरन ॥ ३॥ एवं तं स्तु. त्वा रावणोऽष्टापदस्थे भरतकारिते चैत्ये सांतःपुरो गतः, तत्र निजखमादिराजचिह्नानि मुक्त्वा ते. नाष्टप्रकारैर्जिनपूजा कृता, यथा-वरपुष्फ १ गंध २ अकय ३ । पश्च ४ फल ५ धूव ६ नीरपत्तेहिं । नेवऊ विहाणेण य । जिपूया अव्हा भणिया ॥१॥ श्यादिकां पूजां विधाय बारात्रिकमंगलप्रदीपपूर्व गीतनृत्यवादित्रवादनं कुर्वतस्तस्य वीणातंत्री त्रुटिता, तदा रावणो वादित्र रंगनंगनयाकिनक्तितत्परो निजतुजानसां समाकृष्य तया च तंत्री संघयित्वा वीणामवादयत, अंतःपुरीनिश्च सम्यमर्तितं. इतस्तत्र धरणेंद्रः समागात् , तेन च सा रावणन्नक्तिर्दृष्टा, संतुष्टोऽसौ रावणंप्रत्युवाच, जो रा. वण! बहनक्तेस्तव मुख्यं फलं मोदः, तथापि त्वं किंचिन्मत्तो याचख? तदा रावणेनामोघं शस्त्रं याचितं. ततो धरणेोऽमोघविजयानाम्नी विद्याशक्तिं तस्मै दत्वा तिरोदधे. रावणोनि नवी नैरष्टो. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy