SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- दार्थसाधनाय मुनिसुव्रतस्वामिवंशे श्रीसुव्रतमहामुनेः समीपेडगमत्, तत्र शत्रुघ्नसुग्रीवबिनीषणप्रभृ. तिनिरन्यैश्च राजनिः परिवृतः श्रीरामचंडो देशनाश्रवणार्थ वंदित्वोपविष्टः, मुनिनापि देशना द. चरित्रं त्ता. देशनांते षोमशसहमहीनाथैः सार्ध श्रीरामो दीदां ललौ, तथा तेन सार्ध सप्तत्रिंशसहस्रा ३७ णि वरयोषितः प्रावजन् . त्रिपंचाशत्सहस्राणि राजानः प्रव्रज्यां जगृहुः, षडब्दी गुरुपादांते । विवि धान्निग्रहोद्यतः ॥ तेपे तपांसि समर्षिः । पूर्वागश्रुतनावितः ॥ १॥ अय रामः प्रपन्नक-विहारो गुर्वनुझया । एकाको निर्ययो नि!-रटव्यां गिरिकंदरे ॥ ॥ अथ यस्मिन दिने गुर्वनुझया स एकाकित्वविहारं प्रपन्नवांस्तस्यामेव रात्री ध्यानजुषः श्रीराममहामुनेवधिज्ञान समुत्पन्न. तेन चावधिज्ञानेन । विश्वं सोऽथ करस्थवत ।। ददर्श पुतमझासी-नरके च निजानुज ॥१॥ तदा श्री. रामनारकः स्वचेतसि चिंतयामास, यथाहं पूर्वजन्मनि धनदत्तानिधोऽनृवं, एष च लक्ष्मणः पूर्वजवे वसुदत्तानिधानो ममानुजोऽभूत्, तस्मिंश्च जन्मन्यकृतपुण्योऽसौ मरणं प्राप, नवं च ब्रांत्वास्मिन नवे स वसुदत्तजीवोऽत्रापि ममानुजो लदमणनामा नुत् . तत्र कौमारत्वे शतवर्षाणि मुधा जग्मुः धर्माचावात् , शतत्रयवर्षाणि मंमलित्वे जग्मुः, चत्वारि शतवर्षाणि दिग्विजये मुधा जग्मुः, साधैं For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy