SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir चरित्रं રૂઇ राम- रुषास्तेन स्थापिताः, तेन्यश्वोक्तं य एतच्चित्रं नित्तौ लिखितं पुनः पुनर्विलोक्यति स शीघं मम | समीपे समानेतव्य श्युक्त्वा स वृषध्वजकुमारः स्वगृहं गतः सुखान्यनुजवन्नास्ते. ___ अथैकस्मिन दिने तत्र श्रीऋषनदेवचैत्ये देववंदनार्थ स पद्मरुचिः श्रेष्टिपुत्र आगतः, तत्र दे. वान्नत्वा स्तुत्वा च स्वस्थमना यावता चैत्यं विलोकयति, तावता चैत्यमौ तच्चित्रं दृष्ट्वा विस्मितमनाश्चिंतयति किमेतदिति, एवं वारंवार मेपोन्मेषं यथा स्यात्तथा विलोकयंतं तं दृष्ट्वारदकैः पृष्टं सो महानाग! त्वं किमेतस्य स्वरूपं वेत्सि? श्रेष्टिपुत्रेणोक्तं किंचिहेद्मि, तदारदकैर्गत्वा राजकुमाराने विझतं, वृषध्वजकुमारेणाप्यागत्य स श्रेष्टिपुत्रः पद्मरुचिः पृष्टो चो पद्मरुचे ! त्वं किं वेत्सि? किंचै. तच्चित्रं ? श्रेष्टिपुत्रेणोक्तं हे कुमारेंद्र शृणु ?–एकस्मिन् दिनेऽहं तुरगारूढो यावदायामि. तावन्मयैष जरवृषभो मार्गे पतितो दृष्टः, तं च दृष्ट्वा मम करुणा जाता, ततोऽहमश्चादवरुह्य वृषभकर्ण नमः स्कारमयचं, तत्स्वरूपझापकं चेदं चित्रमस्ति यथा-एषोऽहं. एष च सपर्याणो ममाश्वः. तत श्रुत्वा कुमारेणोक्तमेषोऽहं जरऊवस्तव नमस्कारप्रजावेण मृत्वा वृषध्वजनामा राजपुत्रो जातः, समुत्पन्न जातिस्मरणेन च मया तवोक्तं सर्व दृष्टं करतलामलकवत. सर्वथा वं गुरुः खामी । देवस्त्वं चासि For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy