SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandini ३४० राम दत्तवसुदत्तनामानावनृतां. तयोर्मित्रं यज्ञवल्कनामा विप्रश्चासीत. तस्मिन्नगरे सागरदत्तनामा चैको चरित्रं वणिगासीत् , तस्य पत्नी रत्नप्रजानाम्नी, तयोः पुत्रो गणधरनामा, पुत्री च गुणवतीनाम्नी, सा पि. वा सागरदत्तेन नयदत्तवणिक्पुत्राय धनदत्ताय दत्ता, रत्नप्रजामात्रा च सैव गुणवती पुत्री तन्नगर निवासिने कस्मचित् श्रीकांतनाग्ने वृछायार्थलोनतो दत्ता, तत्स्वरूपं यवस्कविप्रेण झातं, तेन गत्वा स्वमित्रधनदत्तवसुदत्ताग्रे निवेदितं, तदा वसुदत्तो रात्रौ गत्वा श्रीकांतमवधीत्. श्रीकांतेनापि खन हत्वा वसुदत्तो निपातितः, ततस्तावुनावपि विंध्याटव्यां कुरंगकावतां, गुणवत्यप्यपरिणी तैव मृत्वा तत्रैव वने मृग्य नृत, तस्या मृग्याः कृते तत्रापि तौ युध्या मृत्वा च तत्रैव वने महिषो जाती. एवं नृयांसं नवं तौ बेमतुः, तदानीं धनदत्तोऽपि स्वभ्रातृवधपीमितोऽटनिशि क्षुधितः साधून् ददर्श, ते. न्यः साधुभ्यश्च नोजनं ययाचे. तदैको मुनिरब्रवीत् साधूनां जक्तपानादिसंग्रहानावाद्दिवापि हि गृ. हस्थेन्यो दानं दातुं न युक्तं, तर्हि निशायां कुतो दीयते? तवापि रात्रौ नोक्तुं वा पातुं नोचितं. यतो निशायां जीवसंसक्तिनक्तपानादौ संचाव्यते, तथा रात्रिनोजने महादोषोऽस्ति, यतः-घोरांधकाररुकादः । पतंतो यत्र जंतवः ।। नैव नोज्ये निरीक्ष्यंते । तत्र भुंजीत को निशि ॥१॥ मे. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy