SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम चरित्रं ३३७ सीतादिभिः परिवृतो मुनिवंदनार्थ पूर्ववने गतः, तत्र वने च मुनि वंदित्वा श्रीरामो मुनिपुरतो नि. षमः, मुनिना च धर्मदेशना चके यथा-धर्मो जगतः सारः । सर्वसुखानां प्रधानहेतुत्वात ।। तनाप्नो मानुष्ये । सारं ते नैव मानुष्यं ॥ १ ॥ एवंविधं मानुषं जन्म लब्ध्वा धर्म प्रमादो न विधेयः, यतः-जी जलबिंदुसमं । संपत्तीन तरंगलोला ॥ सुविणयसमं च पिम्मं । जं जाणिसु तं करिडासु ॥ १॥ असरण मरंति इंदा। बलदेवा वासुदेवचकहरा ॥ ता एयं नाऊणं । करेह धम्मुज्जमं तुरियं ॥ २॥ मीसणनवाडवीए। एगो जीवो सयावि असहान ॥ कम्महन अन. वालिं । याहिंडविविहरूवेहिं ॥ ३॥ अबो घरे नियन। बंधवसलो मसाणचमीए ॥ एगो बजाइ जीवो। न किंचि अछेण सयणेण ॥४॥ जस्सहि मच्चुणा सकं । सकं जस्स पलायणं । जो जाणि न मरिस्सामि । सो हु कंखेसु दिसिया ॥५॥ इत्यादिधर्मदेशनां श्रुत्वा सी. ता चिंतयति विग्धिम् संसारमिम, जम्मदुकं जरामुखं । रोगाणि मरणाणि य ॥ अहो को ह संसारो । जब कीसंति जंतुणो ॥ १॥ अहोऽस्मिन् संसारे मया कानि कानि दुःखानि सोढानि? अतः संसार त्यजामि, धिक्संसारसौख्यं, यत्र स्वल्पं सुखं प्रचुरं च दुःखं, अतः प्रव्रज्यां गृहीष्यामी For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy