SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम · तस्नाना कृतांगविलेपना करौ संयोज्य सूर्यानिमुखीनृय यावदुवाच तावद्यज्जातं तदाहपत्रांतरे वैतान्यपर्वते उत्तरश्रेणिनृषणे जयपुरे नगरे हरिविक्रमानिधो राजा राज्यं करोति. तस्य राज्ञी जयमालानाम्न), तयोः पुत्रो जयनृषण कुमारः, तेन कुमारेण विद्याधरराज्ञां किरणमं लाप्रमुखा अष्टोत्तरशतकन्याः परिणीताः तस्य कुमारस्य तानिः कन्याभिः सार्धं वैषयिकं सुखं भुं जनस्य कालो यानि कस्मिन् समये तां किरणमंमलां निजपत्नी हिमशिखरनाम्ना मातुलपुत्रे ३३३ समं सुप्तां दृष्ट्वा जयनृषण कुमारस्य द्वेषो जातः, तदा जयनृषणेन निजपत्न) यष्टिमुष्ट्यादिना हत्वा गृहान्निर्वासिता, ततः कुमारोऽपि स्वयं सद्गुरुसमीपे गत्वा तेन वैराग्येण दीक्षां जगृहे. सा किरणमंडलापि पतिगृहान्निर्वासिता ग्रामादग्रामं भ्रांत्वा किंचिच्तुध्यानेन मृत्वा विष्टेति नाम्ना राक्षसी जाता. पथ जयभूषणो मुनिः कर्मदयार्थी विहारं कुर्वन्नयोध्याया वहिरुद्यानेऽशोकवृक्षतरुतले कायोत्सर्गेण स्थितः, तावता तस्य पूर्व नवपत्नी सा राक्षसी मुनिं दृष्ट्वा पूर्वजववैरं च स्मृत्वा तत्समीपे समागता, ततश्च तथा मुनेरनेकोपसर्गा विहिताः, तेन मुनिना च ते उपसर्गाः सम्यक् सोढाः परं धर्मध्यानान्न चलितः, घनघातिकर्मदायाच्च तदा तस्य मुनेः केवलज्ञानमुत्पन्नं, तत्केवलो. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy