SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम नकस्यापि युवाहानमानंदकर कुलद्दययशस्करं च युज्यते, अतोऽस्माकमाझा देहि? यथावां तत्र । । यास्याव इति कथयित्वा सीतायां रुदत्यामपि तौ स्वयं चेलतुः. । एवं तौलवांकुशौ महासैन्यौ महोत्माहौ च रामनगरीप्रति प्रतस्थाते. कुठारकुदालभृतां । स. ३५३ हस्राणि नृणां दश ॥ तयोः पथ्यविदन वृदा-दिकं दमां च समां व्यधुः ॥१॥ क्रमेण मार्गे ग. बतोस्तयोलवांकुशयोः सेनानी रामलक्ष्मणयोर्देशानमंजत् , अयोध्यामार्ग व बध्वा स्थितः, लवां कुशावपि योध्धुकामावयोध्यासमीपमागबतां. रामलक्ष्मणावपि रिबलोपेतं रिपुमागवतं श्रुत्वा सं. ग्रामायायोध्यानगरीतो निर्ययतुः. अथ सौमित्रिरूचे केऽमी मर्तुकामा मम क्रोधानले पतंगवद्भवि तारः समायाताः? श्युक्त्वा सह रामेण । सुग्रीवादिनिरावृतः॥ युछे चचाल सौमित्रि-रमित्रध्वांतनास्करः ॥१॥ श्तश्च नारदादामंडलभूपतिस्तवृत्तांतं श्रुत्वा ससंव्रमः सीतासमीपं समागात्. ततस्तं समागतं दृष्ट्वा सीता साश्रुनयनोचे नो बांधव तव नागिनेयौ मम पुत्रौ लवांकुशौ मत्स्यागासहिष्णुत्वाद्रामलदमणोपरि युधाय गतौ वर्तेते. भामंडलेनोक्तं हे नगिनि सीते! रामेण तावदेकं त्वकार्यमविमृश्य कृतमेवास्ति यत्त्वं लोकगिरा वने त्यक्ता, अथ द्वितीयं तु रनसवशात्पुत्रयो. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy