SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- इतश्च तस्मिन्नगरे वज्रजंघवेश्मनि स्थिता सीता युग्मजातौ पुत्री सुषवे, क्रमेण तयोलवणां । । कुशमदनांकुशेति नामनी चके. अथ परौ चंद्रसूर्याविव धात्रीन्निाव्यमानौ क्रमेणाष्टवार्षिको क. लाग्रहणयोग्यौ विंध्यनुमौ कलनाविव मातृमनोरथैर्वर्धितौ नेत्रानंददायिनी नरेंद्रनयनोत्सवावपरौरा३२७ मलदमणाविति लोकोक्तिं शृण्वानौ वृधि प्रापतुः. इतश्च तस्मिन् समये सिधार्थनामा श्रावकः सि. पुत्रोऽवधारी सिझविद्यो विद्याबलसिंपन्नः सकलागमवित सीतागृहे समागत्योवाच हे सीतेऽहं सिघार्थनामा श्रावको गगनगामिन्या विद्यया श→जयोज्जयंतसम्मेतशिखरनंदीश्वरादिषु यात्रां कृ. त्वा निदार्थ त्वद्गृहे समागतोऽस्मि, सोतया प्रोक्तं हे धर्मबांधव ! मम नाग्यं फलितं यत्त्वं कल्पतरुर्ममांगणे समागतः, फलितो मे धर्मतरुः. सुप्रसन्ना मे श्रीजिनपादाः, यत्त्वं जंगमकल्पपादपो मदुगृहे समागतः. एवं कथयित्वा तं गृहमध्ये नीत्वा स्नानं काराप्य गृहचैत्यानि पूजयित्वा नद्रासने निवेश्य वरनोज्यैः पक्वान्नशालिदालिव्यंजनादिन्निः स नोजितः, नोजनानंतरं सिंहासने निवेश्यैलालवंगकर्पूरादिसन्मिश्रं तांबूलं दत्वा भृशं तोषितः. ततः सिधार्थः सीतांप्रत्यूचे हे धर्मनगिनि सीते! त्वं रामं त्यक्त्वात्र वज्रजंघगृहे एकाकिनी स्वजनादिरहिता परगृहे कथं तिष्टसीति पृष्टा सी. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy