SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः ते! अथ रामवार्तया पर्याप्त, इति श्रुत्वानि सीता रामभक्त्या नूयोऽनाषत नद्र ! मद्दचनमिदं राम स्याग्रे शंसः, यदि त्वमपवादादीतस्तर्हि मे परीदा त्वया कथं न कृता? सर्वोदि जनः शंकास्थाने दिव्यं कारयति, ततस्त्वया मह्यं दिव्यं काराप्य मां सत्यामसत्यां वा कृत्वा कथमहं न त्यक्ता, यतः३१३ अनुनोदये स्वकर्माणि । मंदजाग्या वनेऽप्यहं ॥ नानुरूपमकार्षास्त्वं । विवेकस्य कुलस्य च ॥१॥ यथा खलगिरात्यादीः । स्वामिन्नेकपदेऽपि मां ॥ तथा मिथ्यादृशां वाचा । न धर्म जिननाषितं ।। ॥॥ जिम जनवयो हूं तजी । तिम जो धर्म तजेसि ॥ सीता प्रणमी वीनवे । तो संसार रुलेसि ॥ ३ ॥ श्त्यायुक्त्वा मूर्जिता मौ पतिता पुनलब्धसंझा सा कृतांतवदनं सेनान्यं प्रत्यन्यधात, नो कृतांतवदन ! मयाविना स रामः कथं जीविष्यति ? अथ रामचंडाय त्वया ममाशीर्वाच्या. य. था-वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु । गोवा जिहस्तिधनधान्यसमृझिरस्तु॥ ऐश्वर्यमस्तु वि. जयोस्तु रिपुदयोऽस्तु । कल्याणमस्तु नवतां जिननक्तिरस्तु ॥ १॥ रामाय स्वस्त्ययाशंसे-रा. शिष लक्ष्मणस्य च ॥ शिवास्ते संतु पंथानो। वत्स गहोपराघवं ॥५॥ एवंविधेऽपि दयिते सा सीतैवंविधामाशिषं ददौ. कृतांतवदनोअप सीताशिर्ष लब्ध्वा कथंचिच्चचाल. ॥ इति श्रीमत्तपागचे For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy