SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir रामः कृतांतवदनं सेनानीमाकार्यावदत् . नो कृतांतवदन! एनां गर्भवतीमवि सीतां रथे समारोप्यारण्ये चरित्रं मुंच? अत्रार्थे त्वया पुनः किंचिदपि न वाच्यं. तदा लक्ष्मणः प्राह यथा-पतित्वा रामपादेषु । बनापे सदमणो रुदन ।। सीतादेव्या महासत्या-स्त्यागोऽयमुचितो न हि॥१॥ नातःपरं त्वया ३११ वाच्य-मिति रामेण जाषिते ॥ नीरंगबन्नवक्रोडगा-सौमिविः स्वगृहं रुदन ॥ ५॥ रामः कृतातवदनमूचे हे कृतांतवदन ! सम्मेतयात्रामिषेण सीतां रथे समारोप्य महाकांतारे मुंच? श्रयैतदर्थे पुनस्त्वया न पृष्टव्यं. कृतांतवदनस्तथेत्युक्त्वा सीतासमीपे गत्वोवाच. हे मातः सीते! श्रीरामः संमेतशिखरयात्रायै चलितः, तवापि पूर्व यात्रामनोरथोऽनवत् , अथ तन्मनोरथं त्वं शीघं पूरय ? स्पंदने च समारोह ? हर्षिता सीता स्नानमज्जनादिकं कृत्वा रथे समारूढा मृहृदया तेन कृतांतवदनेन नीयमाना पथि चचाल. मार्गे गबन दुनिमित्तैर्वार्यमाणोऽपि कृतांतवदनः सीतासहित एकां नीमाटवीं प्राप, सा चा. टव्यनेकोत्कटवृदविविधव्यालशार्द्वलकंकालवेतालक्षेत्रपालशाकिनीमाकिनीयोगिनीरादसगांधर्ववि द्याधरखेचरनृतप्रेतपिशाच निलशवरतस्करशंबरशरनकासख्याघशृगालवृकशूकरसर्पमृगशशघूकादि For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy