SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- राजा स्वत्रावृणां पृथक्पृथक् राज्यानि दत्वा निजादृष्टसेवकांश्चक्रे. सुजनो विकृति न याति, यतः सुजनो न याति विकृति । परहितनिरतो विनाशकालेऽपि ॥ देवि चंदनतरुः । सुरभयति मुखं कुठारस्य ॥१॥ अथैकस्मिन् दिने स कंटकोछारकारक एनांकोऽचलेन राझा दृष्टः स्वांतिके च ममानायितः, राझा प्रोक्तं नो एनांक मार्गय तुभ्यं योचते तद्ददामि. तेन श्रावस्ती मार्गिता. यतस्तस्यां तद्ग: हमासीत्. राझा तस्य श्रावस्ती दत्ता, तस्यां नगर्या च स एनांकश्त्रचामरौ दत्वा तेन राज्ये स्था. पितः, एवं स एनांकश्च राजा जातः, अहो सुजनत्वमहो गुणित्वं च ! यतः-विरला जाणंति गु. णा । विरला पालंति निष्णे नेहं ।। विरला परकज्जकरा । परदुके दुकिया विरला ॥ १ ॥ एवं तौ दावेनांकाचलावद्वैतसौहृदो चिरं राज्यं प्रपाट्य प्रांते समुडाचार्यसन्निधौ प्रावजतां, हावपि संयम प्रपाब्य मृत्वा कालेन ब्रह्मदेवलोके सुरोत्तमाव नृतां. ततश्श्युत्वाचलजीवोऽयं तवानुजः शत्रुघ्नोऽमृत्. एवं शत्रुघ्नेन प्राग्जन्ममोहितेन मथुरा मार्गिता, मधुराजानं च हत्वा शत्रुघ्नेन सा मथुरा गृहीता. एनांकजीवोऽपि ब्रह्मदेवलोकाच्च्युत्वायं तव सेनानी कृतांतवदननामा नून. इति शत्रुघ्नकृतांतवदनः For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy