SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम एवं विचार्याचलचिंतयति, रे यात्मंस्त्वं कातरो मा नव ? धीरश्च नाव ? यावत्स एवं वक्ति तावत् चरित्रं श्रावस्तिवासिना एनांकनाम्ना पुरुषेण काष्टणारं त्यक्त्वाचलस्य कंटको निष्कासितः, हृष्टोऽचल एनां. कायैवमवोचद्यदि मथुरापुर्यामचलनृपं शृणोसि तदा तत्र समागळेः. तब चेप्सितं दास्ये, यतस्त्वं ३०० मम परमोपकार्यसि, इत्युक्त्वा विसृष्ट एनांकः स्वस्थानं गतः, राजपुत्रोऽचलोऽपि ततश्चलितः क्रमे पण कौशांब्यां नगर्या समागतः, तत्र सिंहगुरोः पुर इंऽदत्तनृपं धनुरभ्यासं कुर्वतमैदन. अचलोऽपि सिंहेंद्रदत्तयोः स्वां धनुर्विद्यामदर्शयत् . तत्कलया च स इंद्रदत्तो राम रंजितः. यतः-विद्या नाम नरस्य रूपमधिकं प्रबन्नगुप्तं धनं । विद्या नोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ॥ विद्या बंधु जनो विदेशगमने विद्या परं दैवतं । विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ १॥ तुष्टेन नृपेण निजपुत्री त्रिवनसुंदरी तस्याचलस्य परिणायिता. सोऽचलस्तया राजपुत्र्या सह सु खमनुजवन्नास्ते. ततः श्वशुरराझा तेनेंद्रदत्तेन देशसाधनकृते प्रेषितः सोऽचलः पुण्यवाननेकदेशा न साधयामास यथा--पूर्वस्यां दिशि गौडकन्यकुब्जकलिंगांगवंगकुरंगेत्यादीन् , पश्चिमदिशि कों कपालंजसौराष्ट्रलाटार्बुदादीन, दक्षिणस्यां दिशि गूर्जरसिंधुसपादलदकेकाणादीन. नत्तरस्यां च For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy