SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्र राम- रामलक्ष्मणौ. श्रीरामो राक्षसहीपं क्रमागतं बिनीषणाय तथा कपिद्दीपं सुग्रीवायादात् , श्रीपुरं हनु. मतेऽदात, पाताललंकां विराधायादात, मृदपुरं नीलाय, हनूपुरं प्रतिसूर्याय, संगीतपुरं रत्नजटिलविद्याधरायादात, जामंडलाय च वैताढये रयनूपुरचक्रवालनगरमदात. एवं सर्वेषां राज्ञां यथायोग्यं राज्यानि दत्वा शत्रुघ्नबांधवंप्रत्युचे, जो शत्रुघ्न ! यस्तुभ्यं रोचते तं देशं त्वमुररीकुरु ? शत्रुघ्नेन म. थुरा याचिता. रामो जगाद हे वत्स! सा मथुरा दुःसाध्या वर्तते, तत्र मधुराझः शूलं चमरेंण पु. रार्पितं, तच्चूलं योजनसहस्रं गत्वा दूरात्परवलं सर्व निहत्य पुनर्मधुराः करेऽभ्येति, अतः सा मथुरा दुःसाध्या वर्तते, शत्रुघ्नो रामं जगाद हे श्रीराम ! स मधुर्मयाऽपशूलं योधनीयः, श्रीरामेणोक्तं जो बांधव! स मधुस्त्वयाप्रमत्तमपशूलश्च योधव्यः. एवं शिदां दत्वा मथुरां चापि दत्वा शत्रुघ्नो विसृष्टः. रामेण कृतांतवदनसेनानी शत्रुघ्नेन सह प्रेषितः, लक्ष्मणोऽप्यमिमुखप्रमुखान् वाणान दत्वा वावर्तधनुः समारोप्य शत्रुघ्नं दत्वैवमवादीत, अस्य धनुषो नादेन ते विजयो नविष्यति, अतस्त्वं गब? ते पंथानः कुशलिनः संतु. इति कथयित्वा जमणेनापि विसृष्टः शत्रुघ्नो मथुरांप्रति यातिस्माविजिन्नप्रयाणैः, मार्गे गबन For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy