SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः न्योऽसि, यष्देिशगमनं कृत्वा विजयीय चागतोऽसि. हे वत्स! त्वया तानि तानि बहूनि कष्टानि चरित्रं सोढानि, यान्यस्माभिर्वक्तुमपि नो शक्यंते, तथा हे वत्स! तवैव परिचर्यया सीतासहितो रामः सु. खी जातः. अय लक्ष्मणोऽप्युवाच, हे मानः! श्रीरामेणाहं तातेनेव लालितः, तवेव सीतादे. ২০ व्या वचनैरहं सुखं स्थितः, युष्मदाशिनिश्च वैरिसागरं लंघित्वा सपरीवारः पूज्यार्यमहिनोऽहमिहा गमं. श्यादिवार्ता मातृभिः सार्धं कुर्वाणौ रामलक्ष्क्षणी सुखेनास्तां. तथा जरतोऽपि श्रीरामलक्ष्मणपादानां नक्तिमकरोत्. अथैकस्मिन् दिने सुखासीनं श्रीरामचंउंप्रति भरतोऽवदत्, हे बांधव ! त्वया न्यासीकृतं राज्यं त्वं गृहाण? एतावंति च दिनानि मया तवोपानही सिंहासने निधाय तव पादवन्मया सेवा कृता. त्वया न्यासीकृतं च राज्यं रक्षितं, अथ त्वं वं राज्यं गृहाण? अहं तवाझ्या प्रव्रजिष्यामि, अहं तदैव तातपादैः सहापात्रजिष्यं, परं बलात्कारेण राज्यं दत्वा रक्षितोऽहमधुना त्वदाझया प्रव्रज्यां गृहीष्ये. तावता समीपस्थापराजिता राममातोचे, यथा-रामवन्न पितुः पुत्रा । न भृत्या हनूमत्स. माः ॥ जायते भ्रातरः सर्वे । न जाता जस्तोपमः ॥ १॥ तावत् श्रीरामो भरतं बनाये हे बांधव ! For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy