SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम लंकां प्राप्तः, तत्र रामलक्ष्मणाभ्यामभ्युबानादिना सत्कृतो नारदः, रामेण पृष्टं हे मुने! त्वं किमर्थ । बसि मलागाः ? नारदोऽवोचत जो रामलक्ष्मणौ ! युवयोर्मातरौ दुःखसागरे निर्म मे वर्तते, एकस्मिन् दि. ने मया तत्र गतेन सर्व दृष्टं. अतो युवामाकारणाय देशाद्देशं नमन् जनश्रुत्या च युवामत्र स्थि. शर तौ श्रुत्वागम, श्रतो यूयं चलध्वं मातृमिलनाय, विलंबो न विधेयः. रामेण बिनीषणंप्रत्युक्तं जो बिन्नीषण! त्वक्त्या मोहितानामस्माकमत्र स्थितानां पमब्दी षमदिनानीव गता परं न झाता, व. द्भक्त्या च मातृसंबंधि दुःखमपि विस्मृतं. अतो वयमयोध्यायां गमिष्यामः. लक्ष्मणेनोक्तं जो बांध व! तत्र गत्वा किं करिष्यते ? अत्रैव स्थीयते. रामेणोक्तं यदि स्वर्णमयी लंका । न मे लक्ष्मण रोचते ॥ पितृपर्यागतायोध्या। निर्धनावि सुखावहा ॥ १॥ अतस्तत्र गम्यते, तत्र चावयोर्गमनेनास्मन्मालोरपि सुखं प्रविष्यति, अन्यथास्मद्दुःखान्नु नमावयोर्मातरौ विपत्स्येते. लक्ष्मणेनोक्तमेवं भवतु ? पुना रामेण बिजीपणंप्रत्युक्तं जो बिनीषण ! अथ त्वं पुष्पक विमानं सीकुरु ? यथा तदारुह्य वनगर्यामयोध्यायां गम्यते. विन्नीषणेनोक्तं हे स्वामिन षोडषदिनानि यावत्त्वमत्र तिष्ट ? यथा स्वैः शिहिपत्नी रम्यामयोध्यां कारयामि, रामेणोक्त For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy