SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- र्थितो बदमणसीतासुग्रीवायैः परिवृतो बिनीषणगृहं ययौ. तत्रापि देवार्चनं कृत्वा सपरिवारः स्नान | चरित्रं जोजनं विधाय देवदृष्यवासांसि च परिधाय स सिंहासनोपरि स्थितः, तदा बिनीषणः कृतांजलि. बभाषे, हे श्रीरामचंद्र ! रावणगृहं विलोकय ? रामेणोक्तं रावणगृहविलोकनेनास्माकं किं प्रयोजन ? श३ पुनर्बिनीषणो बनाषे स्वामिन्नेष स्वर्णरत्नादिकोषः, एषा गजशाला, एतच्चांतःपुरमेवं सर्व दर्शितं, तथा हे स्वामिन्नेष राक्षसद्दीपोऽनेकहीपैः परिवृतः. अथास्मिन रावणसिंहासने नपविश? यथा ते राज्याभिषेकं कुर्महे नवदाझया, राज्यगृहणेन च त्वं खंकां पुरीं पवित्रय ? मां चानुगृहाण? अहं तव सेवकोऽस्मि, तव सेवां च करिष्ये. राम नवाच जो बिनीषण! मया तव पुरैव लंकाया राज्य दत्तं, तच्च त्वं किं व्यस्मार्षीः ? हे महात्मन् ! जक्तिमोहितस्य ते सर्व विस्मृतं, मया तुन्यमेव राज्यं दत्तमस्ति, अथ किं पुनः पुनः कथितेन ? लंकाराज्यं निश्चितं मया तुन्यं दत्तमिति कययित्वा त. दैव हि प्रतिझातार्थपालको रामो बिनीषणं लंकाराज्येऽन्यषिंचत. अथ रामो लक्ष्मणादिभिः परिवृतो रावणगृहे ययौ, सुधर्मासनायामिड व तत्र स्थितः, | अथ लदमणो रामाझ्या पूर्वदत्ताः श्रीविद्याधररादसवानरकन्यका नपयेमे गीतमंगलपूर्वकं. जो. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy