SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम-सि, मुनिरूपेण च त्वां प्रतिबोधयितुमिहागतः एतदचनं श्रुत्वा गतिवर्धनराज्ञो जातिस्मरणज्ञान चरित्रं मुत्पन्नं, तेन ज्ञानेन पूर्वभवो दृष्टः, वैराग्याद्दीदां लावा कतिचिद्दर्षाणि संयमं प्रपाल्यांते समाधिना मृत्वा सोऽपि ब्रह्मदेवलोके गतः तयो देवयोस्तत्र परस्परं नेवयोखि प्रीतिर्जाता, यथा सुवचनेवर्धते दुदर्शनेन समुद्र:, श्रृंगारेण रागः, विनयेन गुणः, दानेन कीर्तिः उद्यमेन श्री. सत्येन धर्मः, पालकेनोद्यानं, न्यायेन राज्यं, औचित्येन महत्त्वं, औदार्यगुणेन प्रभुत्वं दमया तपः पूर्ववायुना जलदः वृष्टिनिर्धान्यानि, घृताहृत्या वह्निः, जोजनेन शरीरं वर्षाकालेन नदी, लाभेन लोनः पुत्रदर्शनेन हर्षस्तथा मित्रदर्शनेन तयोराादः समुत्पन्नः ततोऽपि पंचम देवलोका २०१ युवा महाविदेहे विबुधनगरे युवां प्रौढकुले भ्रातरौ जातौ तत्रापि सद्गुरुसमीपे धर्म श्रुत्वा प्रत्रज्यां च गृहीत्वाऽच्युते द्वादशे कल्पे सुरौ जातौ ततोऽपि च्युत्वा संप्रति रावणपुत्राविंड जिन्मेघवादननामानौ चंद्रसूर्याविवापरौ जातौ गतिवर्धनञ्चवे या युवयोर्मा तेंडुमुखीनाम्यत्सावं वा तपांसि तवा क्रमेणेह नवे एषा मंदोदरी युवयोर्माता जाता. इति साधूक्तपूर्व जवचरित्रं श्रुत्वा वैराग्यमापन्नाः कुंभकर्णेौद्र जिन्मेघवाहनाद्या अन्येऽपि च रावणपुत्रा मंदोदर्यादयो राज्यश्च तदैव स For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy