SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir श्ण राम- चक्रुः. प्रजातसमये च रामसौमित्रिविनीषणकुनकर्णसुग्रीवेंजिन्मेघवाहनमंदोदरीप्रमुखा देशनां । चरित्रं शृण्वंति. स्वर्णपंकजासीनः स महामुनिरप्यप्रमेयबलः केवली धर्मदेशनां चकार, यथा-धर्मो ज. गतः सारः । सर्वसुखानां प्रधानहेतुत्वात् ।। तस्योत्पत्तिर्मनुजाः । सारं तेनैव मानुष्यं ॥ १ ॥ संसा रे नबि सुहं । जम्मजरामरणरोगसोगेहिं ॥ तहवि हवं जीवा । न कुणंति जिणंदवरधम्मं ।। ॥ ॥ मादजालसरिसं । विज्जुचमकारसबहं सवं ।। सामंतं खणदिळं। खणन कोड पडिबंधो ॥३॥ को कस्स च सयणो । को व परो जवसमुद्दजमणंमि ॥ मत्रुत्व जमति जीपा। मिलं. ति पुण जति श्रदूरं ।। ४ ।। जम्मे जम्मे सयणा-वलिन मुक्काने जान जीवेण ॥ तान सवागासे । संगहिया न मायति ॥ ॥ जीवेण नवे नवे मे-लियाई देहाई जाइं संसारे ।। ताणं न सागरेकिं । कीर संखा अणंतेहिं ।। ६ ॥ छायामिसेण कालो। सयलजियाणं ग्लंगवेसंतो ॥ पास कहवि न मुंच । ता धम्मे नङामं कुणह ॥ ॥ श्यादिदेशनां श्रुत्वा । इं. जिन्मेघवाहनौ ॥ परं वैराग्यमापन्नी । पप्रचतुर्नवान्निजान् ।। ७ ॥ तदा सोऽप्रमेयबलनामा केवली तयोः पूर्वनवानाह यथा For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy