SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्र राम ध्रुवं ॥५॥ इत्याद्यपशकुनैार्यमाणोऽपि स दुर्मदः संग्रामान विरराम, नृयः प्रववृते युधं रामराव णयोस्तयोरतिभयंकरं महाघोरमत्युद्भटसुन्टकोटिभुजास्फोटत्रासिताशेषदिग्गज. पुनः किंविशिष्टं त. झुई ? यथा१७३ - शरजालतिरस्कृतदृष्टिपथं | पथरोधसमाकुलतीव्रनटं ॥ जटकोटिविपाटितकुंनितटं । तटवित्रमहस्तिशरीरचितं ॥ १ ॥ चितप्रचितोरुसुहस्तिघटं । घटनागतनीरुकृतार्तरवं ।। रखपूस्तिजूधरदिग्विवरं । वरहेतिनिवारणखिन्ननृपं ॥२॥ नृपजिन्नमदोध्धुस्वैरिंगणं । गणसिघ्नन्नश्चरघुष्टजयं ॥ जयलंपट योधशतैश्चटुलं । चटुलाश्वसहस्रविमर्दकरं ।। ३ ॥ करस्पृष्टशरौघविवर्णरथं । स्थभंगविवर्धितयोधव लं ॥ बलशालिनटेरितसिंहनदं । नदनीषणरक्तनदीप्रवहं ॥ ४ ॥ एवंविधं संग्रामं कुर्वाणो रावणो रामलक्ष्मणान्यां भृशं युयुधे, तावल्लमणोऽशेषरदांसि विधूय तीदणैर्बाणै रावणं ताडयामास, तदा रावणः सौमित्रेर्विक्रमं दृष्ट्वा तं च दुर्जयं छात्वा बहुरूपिणी विद्यां विश्वजयंकरां सस्मार, यया विद्य या स्मृतमात्रयापि रावणस्यैकस्याप्यनेकरूपाणि चक्रिरे. नुमौ नन्नसि पृष्टेऽग्रे। पार्श्वयोरवि लक्ष्म | "ः ॥ अपश्यद्रावणानेव । विविधायुधवर्षिणः ।। १ ।। तावडूप श्वैकोऽपि । तार्यस्थो लक्ष्मणोऽपि ) For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy