SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम-लेप, तदणं सौमित्री रूढवणः शीध्र प्रसुप्त वोजितः श्रीराम ननाम. रामोऽनि साश्रुनयनः सर्व चरित्रं विशल्यावृत्तांतं लक्ष्मणाय शशंस. तत्स्नानपयसा चान्येऽपि सुनटा घातजर्जराः सङाः संजाताः. अथ सौमित्री रामशासनात्तदानीमेव कन्यासहस्रसहितां तां विशल्यामुपयेमे, रामेण सौमित्रेज २६६ न्ममहोत्सववन्महामहश्चक्रे. एष वृत्तांतः केनचिन्नक्तंचरेण रावणाग्रे विज्ञप्तः, हे सदमेंद्र! लक्ष्मणो विशव्याकरस्पर्शाजीवित इति श्रुत्वा रावणो मंत्रिन्निः मह मंत्रयांचवे. जो मंत्रिन ! मया शक्ति ताडितो लक्ष्मणः प्रातमरिष्यतीति चिंतितमन्त, तहिरहपीमितो रामोऽपि मरिष्यति. ततः कपयश्च स्वयमेव नंष्ट्वा यास्यंति, कुंजकर्णेद्र जन्मेघवाहनाश्च स्वयमेव समेष्यतीति चिंतितं वृथा जातं. य. तोऽधुना दैवयोगात्सलदमणोऽपि जीवितः, तेन ते कुंजकर्णादयश्च कथं मोचयितव्या इति चिं. तां करोमि, एतावणवचः श्रुत्वा मंत्रिणः प्रोचुः स्वामिन् ! सीतामोदणं विना रामस्तव पुत्रादीन मोचयिष्यति. श्यत्यपि काले गते स्वामिन्नद्यापि किंचिहिनष्टं नास्ति, निजं कुलं रद ? सीतां च देहि? य. तः-मानुष्यौ न मनुष्यौ तौ । वानरास्ते न वानराः ॥ व्याजेन किमपि उन्न। देव दुर्दैवमस्ति ते For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy