SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandir चरित्रं कुतश्च समाग सर्वोऽपि वृत्तात राम- इति गीतं श्रुत्वा जागरितो भारतः, ते त्रयोऽप्यंवरादवतीर्य भरतं च नत्वा जरतसमीपे नप. तिन म्यां सुखासने समुपविष्टाः, ततस्ते त्रयोऽपि पृष्टा भरतेन किमागमनकारणं? यूयं च के? कुतश्च समागताः ? किं प्रयोजनं? तावता हनूमता प्रोक्तं वयं रामसेवका विद्याधरा इति निवेद्य १६४ सोतापहारादिः सर्वोऽपि वृत्तांतः कथितः, लक्ष्मणश्च शक्तिपहारचिन्नदेहो वतते, तत्स्नेहमोहितो रा. मोऽपि महाशोकसागरे पतितोऽस्ति, ततो यदि विशव्यास्नाननीर लत्यते तदा लक्ष्मणो जीवति. रामोऽपि च जीवति, अन्यया तयोमरणं नविष्यति. सा विशव्या च तव साध्या. रामलक्ष्मणावपि तव बांधवो भवतः, ततोऽथ तया कुरु यया तो जोवतः. तेन स्वामिन्नुडीयनां? विलंबावसरो ना. स्ति, त्वर्यतां चतत्कार्य तव माध्यं वर्तते. जरतेनोक्तमेवं नवतु. हनूमता विमानं धृतं. तत्र ते त्रय श्चतुर्थश्च जास्त एवं विमानारूदास्ते कौतुकमंगलं नाम नगरं संप्रापुः. तत्र भरतेन डोणघनो रा. जा बहुमानपूर्व विशल्यां कन्यां लक्ष्मणार्थ ययाचे, सोऽपि हनिरः कन्यासह युनां विशव्यां लदमणाय ददौ. भरतोऽपि तां कन्यासहस्रसहितां विमानारूढां कृत्वा तेषां समर्पयामास. ततस्ते सर्वेऽपि विमानारूढा अयोध्यायामागताः, तत्र च जरतं स्वगृहे मुक्त्वा भरतानुझाता हनूमद्भामंड. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy