SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १६१ राम तं, यथा च तव देशे व्याध्युपद्रवोऽवृत्तथा मम देशेऽप्यनुत्, परं विशख्यानाननीरसिक्तो खोको जानीरोगो जातः. इति पुत्रीप्रनावं वीदय हे जरतनरेंड! मया सत्यतिनामा मुनिः पृष्टो जो महा मुने! केन पुण्येन विशव्यानानवारिणा व्रणरोहशब्यापहारख्याधिसंदयश्च जायते ? मुनिनोक्त मेतत्प्राग्जन्मतपसः फलं ज्ञेयं. कानि कानि तपांस्यनया तप्तानीति मया पृष्ट मुनिर्विशव्यापूर्व चवाचरितानि तपांसि वर्णयन्नाह ___ षष्टाष्टमदशमहादशमकावलीकनकावलीमुक्तावलीरत्नावल्याचाम्लवर्धमानलघुसिंहनिकीमितव र्गतपोधनतपोमूलतपःप्रतरतपोमासपणार्धमासदपणयावतषएमासदपणाद्यनेकतपांसि तया तप्तानि, तत्तपसः प्रजावादेतस्याः स्नाननीरेण व्याधयः शव्यानि च यांति. तथेयं कन्या लक्ष्मणं परिणेष्य ति, अस्य चर्ता च जरतार्धनोक्ता लक्ष्मणो जावी. तया मुनिगिरा च समुत्पन्नप्रत्ययेन मया तत् स्नानपयःप्रजावो निश्चितः, इति कथयित्वा द्रोणमेघो विशव्यास्नाननीरं ममापि दिनदयांते दिनत्रयांते चार्पयति, तेन च नीरेण ममापि रोगा जाता, तेन नीरेण च मया त्वमनिषिक्तो नीरुक शब्यरहितश्च जातः, एषा गंधांवृत्पत्तिस्त्वया पृष्टा मया च कथिता. ततस्तेन विद्याधरेण पुनः For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy