SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम चरित्रं १५ श्रय रावणो लंकायां समागतो मया सौमित्रिर्मारित इति दणं जहर्ष. पुनः दणानंतरं ना. तृपुत्रमित्रबंधनं श्रुत्वा भृशमुच्चै रुरोद-हा वत्स कुंजकर्ण त्वं । ममात्मैवापरः परः ॥ हावेव मम बाहू हि। इंद्रजिन्मेघवाहनी ॥ १ ॥ हा वत्सा जंबूमाव्याद्या । मम रूपांतरोपमाः । अप्राप्त प्रा. साः स्थ। कथं बंधं गजा श्व ॥॥ स्मारं स्मारं स्वबंधूना-मिबं बंधादि नूतनं ॥ यो नृयो दशग्रीवो । मुमूर्ब च रुरोद च ॥ ३ ॥ तश्च रामसैन्ये पूर्वहाररदकनाममलमुपेत्य प्रतिचंडो वि. द्याधरोऽवदत, जो जाममल! मम रामपादान दर्शय ? यथाहं लदमणजीवनोपायमाख्यामि, यतोऽहं युष्माकं हितोऽस्मि. जामंडलस्तं प्रतिचंडं बाहुना धृत्वा रामपादांतेऽनयत, सोऽपि रामं प्रणम्यैवं विऊपयतिस्म, स्वामिन् ! संगीतपुरं नाम नगरं, तत्र शशिमंमलो नाम राजा. तस्य सुप्रजानिधा रा. झी. तयोः पुत्रश्च प्रतिचंद्रनामाहं. अयैकस्मिन दिनेऽहं सकलत्रः क्रीडार्थमंबरे गबन सहस्रविजयनाम्ना विद्याधरेण दृष्टः, तेन मस्त्रियारूपमोहितेन कामवशं गतेन मया सह संग्रामो विहितः, त. स्मिन् संग्रामे तेन विद्याधरेणाहं चमरवया शक्त्यात्य भूतले पातितोऽयोध्यानगर्यासन्ने महेंडोद्या. | नमहीतले सुस्पजात्रातिकृपासुना भरतेनाहं दृष्टः, तेन च सद्यस्तत्कालं सुगंधांबुन्निः सिक्तोऽहं । For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy