SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir २४१ राम | प्रजन्नाते, दिप्तानि शस्त्राणि च नित्तः एवं चिरं युध्ध्वा वीर्यशालिनं मालिनं निरस्त्रीकृत्य हनुमा चरित्रं नूचे हे जरद्रः ! पथ त्वया हतेन किमिति ब्रुवाणं हनूमंतं वज्रोदरनामा राक्षसोऽवोचत, रेरे पा हनूमन्नद्य त्वं म्रियसे, नष्टोऽसि, एहि मया सह युध्यस्व ? मारुतिस्तद्दचसा को वज्रोदरं दकयन् बाणासारैराबादयामास, केचिद्ददंति हो वज्रोदरो बलवान् यो हनुमंतं युद्ध्यति, केचिद्ददत्यहो हनूमान् वीरो यो वज्रोदरंप्रति युद्ध्यति एवंविधां वज्रोदरप्रशंसामसहिष्णुर्हनूमान् मानपर्वतश्चि वायस्त्राणि वर्षन्नुत्पातमेघवज्रोदरमवधीत्. हतं वज्रोदरं वीक्ष्य जंबूमालिनामा रावणपुत्रो हनुमं तमाहास्त. जावपि महामल्ला - वन्योन्यवधकांक्षिणौ ॥ युयुधाते चिरं वाणैः । पन्नगैर्मीत्रिका विव ॥ १ ॥ थ कुछ हनूमांश्चलइरबलं लब्ध्वा गरीयसा मुद्गरेण जंबूमालिनं रावणपुत्रं शिरसि तयामास तेन मुरेण हतो जंबूमाली भूमौ निपपात तत्कालं पतितमात्र एव च मृनः. जंबूमालिनं मृतं वीक्ष्य रावणपुत्रास्तथा मुजटाश्च हनुमंतं वेष्टयामासुरंतणं दव व मवानलं समुद्र श्व, मृगा मृगारिमिव दनूमांश्च तैः सह युध्यमानो रक्षांसि क्षणेनानांदीत्, यथा- दोष्णोः के. su मुखे asu | astयंही हृदि केऽपि च ॥ कुक्षौ केऽपि शरैस्तीक्ष्णै- जैन्निरे ते हनूमता ||१|| For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy