SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- योः कलकलो जातः, अन्येवि रावणसैनिका जीवितनिरपेदा मारीचिसिंहजघनस्वयं नूसारणशूक चरित्रं चंद्राऊद्दामविनत्सगंजीरसिंहमदनांकुरसंतापप्रीतिकरादयो राक्षससैनिका रावणपुत्राश्चान्यै सदसैः प. खिता समसैन्यं दुढौकिरे, रामसैनिकाः कपयोऽपि मरणनिरपेदा रावणसैनिकै सदसैः सह ययु. २४५ धिरे, यतो लोकोक्तिः जिते च लभ्यते लक्ष्मी-भृते चापि सुरांगना ॥ दणविध्वंसिनी काया । का चिंता मरणे रणे ॥१॥ एवं तौ रावणरामसैनिको परस्परममर्षवंती युयुधाते. सिंहजघननामा राक्षसः प्रथितं वानरसैन्यं जघान, तावद्दिवाकरस्तयोः सैन्ययोर्युकं दृष्टुमशक्तोऽस्तं ययौ. नायोः सैनिकाः स्वान खान हतान् राम्यां शोधयामासुः. विनातायां विज्ञावर्या । प्रत्यर्क दानवा व ।। इति रामवलं रदो-योधा योध्धुं दुढौकिरे ॥ १ ॥ मध्ये सैन्ये दशास्योऽभू–मध्ये मेरुखिाचलः ।। गजरथो स्थारूढ-श्चचाल स्थकर्मणि ॥॥ वित्राणो विविधान्यस्त्रा-एयंतकादपि नीषणः ॥ तत्कालारु. या शत्रुन् । दृशापि हि हनन्निव ॥ ३॥ एवंविधो रावणः स्वां सेनामपश्यत्, अरींश्च तृणवन्मन्यमानो रणावनिमगात, राघवसेना सज्जिता सती दिवि दे वैदियमाणा समरायोपतस्थे. तयो For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy