SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सप्तातर्खदाश्च पदातयः । मगहव हो परिमाकाहणीसहस्सं । वंति राम घटी कोट्यश्चतुःसप्ततिर्खदाणि अशीतिसहस्राणि स्थानां, हस्तिनामप्येवं संख्या ज्ञेया. पाविंश. तिकोट्यश्चतुर्विशतिर्खदाश्चत्वारिंशत्सहस्रास्तुरंगमाः. विचत्वारिंशत्कोट्यश्चतुःसप्ततिर्खदाश्च पदातयः, इति रावणचतुरंगवलसंख्या. यतः-अकोहिणीसहसं । हवंति चत्तारि बहु जिद्दिछा ।। रावणव. २४३ लस्स एवं । मगहवश हो परिमाणं ॥ १॥ रामसैन्यपरिमाणं यया अकोहिणीसहस्सं । ककं चित्र वानराण सवाणं ॥ मामंडण सहिछ। जणि चतुरं. गसिन्नस्स ।। १॥ स्वनायकान प्रशंसंतो। निंदंतः परनायकान् ।। परस्परं चाक्षिपंतः । कथयंलो मिथोऽनियां ॥ ५॥ अस्त्राण्यस्त्रैर्वादयंतः । करास्फोटपुरस्सरं ॥ रामरावणयोः सैन्या । मिमियुः कांस्यतालवत् ।। ३ ।। युग्मं ॥ गब गब? तिष्ट तिष्ट? इति ब्रुवाणाः सुजटा भृशं शुशुः . अहो वासुदेवप्रतिवासुदेवयोः सहजं वैरं, यथा नकुलसर्पयोः, जलवैश्वानरयोः स्वजनदुर्जनयोः, देवदैत्ययोः. सारमेयमार्जारयोः. सिंहगजयोः, व्याघ्रगावोः, काकधूकयोः, पंमितमूर्खयोः, पतिव्रतास्वैरिण्यो श्च तथा लक्ष्मणरावणयोः सहजं वैरमिति, अतश्च तो युयुधाते, यथा-खिऊर्मियो घातनमै-र्वे | गात्कृत्तैश्च मौलिन्निः ।। नबलदिरखन्नाना-केतुराद्देव खं तदा ॥ १ ॥ सुनटा मौरैर्घातै-झेठ For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy