SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- किन्योऽदौहिणी। मानमेवं हि वर्णितं ॥ ४ ॥ एवंविधादौहिणीपरिवृतं विनीषणमायातं वीक्ष्य सु. ग्रीवाद्या विद्याधराश्चुक्षुः, रामंप्रत्यूचुश्च हे स्वामिन् ! शाकिनीनामिव रक्षसां विश्वासो न कर्तव्यः, यतः-न विश्वसेत्पूर्वविरोधितस्य । शत्रोश्च मित्रत्वमुपागतस्य ॥ दग्धा गुहा पश्य नबुकपूर्णा । काकप्रकीर्णन हुताशनेन ॥ १॥ पुनः सुग्रीवो राममुवाच हे स्वामिन् यद्यप्याजन्ममायिनो राक्षसाः प्रकृत्या क्रुषाः स्युस्तथाप्यनुरूपास्य विनीषणस्य भक्तिः कार्या. तस्मिन् समये विनीषणस्वरूपझो धर्मात्मा विशालाभिधः खेचरो बिनीषणं रामस्य पार्श्व समानयत्. रामोऽपि पादयोः क्षिप्तमूर्धानं बिनीषणं संभ्रमात्परिरेभे. बिनीषण उवाच हे राजेंद्र श्रीरामचं! यहं दुर्नयमग्रज हित्वा व चरणमागतोऽस्मि, अतस्त्वं सुग्रीववन्मामपि सर्व कार्य समादिश? अहं तव सेवकोऽस्मि, श्रीरामे णोक्तं नो बिनीषण! नो लंकेश्वर ! मया तव लंकाराज्यं दत्तं, तेनोक्तं महाप्रसाद शति. यतो म. हात्मसु प्रणिपातः कापि मुधा न जवति... अथ विनीषणो रामाग्रे कथयामास हे स्वामिन् ! मया रावणाय बहूक्तं यया सीतां मुंच? पर. मेष कामग्रस्तो नामुंचत्सीतां, नवरं प्रत्युत मां मारणाय धावितः, यतो बहूक्तोऽपि दुर्जनः किं खज For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy