SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चरित्र राम- क्रीडायै मेघरवगिरि ययौ, तत्र गिरिसरोवरे षट्सहस्रप्रमाणाः खेचरकन्यका रममाणा रावणेन दृ. । थाः, तानिः कन्यानिश्च स रावणोऽपि दृष्टः, ततः सानुरागाः पाणिग्रहाय च साग्रहास्ताः कन्यास्ते. न गांधर्व विवाहेन परिणीताः, यतः-ताः सरागाः सरागेण । दशग्रीवेण कन्यकाः ॥ गांधर्वेण वि. वाहेन । सर्वा अप्युपये मिरे ।। १ ॥ ततः कंचुकिनिस्तत्स्वरूपं तासां पितृन्यो झापितं, ततस्ते सर्वे विद्याधराः कुपिताः संजयानुदशकंधरं दधाविरे, तदा ता नवोढा दशकंधरंपति प्रोचुः, स्वामिस्त्वं विमानं त्वरितं प्रेरय? यतोऽमरसुंदरनामा विद्याधरोऽन्यैर्विद्याधरैर्वृतः पृष्टे समायाति, रावण उवाच हे संदर्यो यूयं मम दोर्बलं पश्यत? इत्युक्त्वा विमानस्थो रावणः संग्रामाय सज्जीनुय स्वविद्यास्त्रै विद्याधरास्त्राणि खंडयन कांश्चिन्नागपाशर्बधयन सिंहनादेन तां विद्याधरचमूमनाशयत. ततो दुर्धष्यो. ऽसौ दशास्यः प्रेयसीनिः पितृनिदां ययाचे, ततो रावणेन कृपया मोचितास्ते विद्याधरभूपाः स्वं स्वं स्थानं जग्मुः. रावणोऽपि प्रेयसीयुतो विद्याधरैः परिवृतश्च स्वयंप्रनपुरं समागतस्तानिः प्रेयसीभिः सु. खमनुजवन्नास्ते. अथ कुंनपुराधीशस्य महोदरराजस्य स्वरूपनयनापद्रराशीकुक्षिजां नवयौवनां तमिन्मालाना For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy