SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- कृतं? याजन्म मम सेवको नृत्वांते किं रामलक्ष्मणौ समाश्रितः? तौ च तपस्विनौ वनवासिनौ फचरित्र लाहारौ मलिनौ मलिनांशुको अभिनवकिराती तुष्टौ तव कां श्रियं दास्यतः? हे मंदबुझे त्वं त हाचा किमिहागतः ? येनेहायातमात्रोऽपि प्राणसंशयं प्राप्तोऽसि. नूनं तो उचारिणी महाददौ, या२३२ न्यां त्वमदः कार्य कारितः, यतोंगारान परहस्तेन कर्षयति धूर्तकाः. जो कपे! पूर्व त्वं मम सामंतः सेवकश्चानः, सांप्रतं त्वया रामदूतत्वमंगीकृतं. तेन दूतत्वाच त्वमवध्योऽसि. ततो हनूमान रावणमु. वाच, नो दशाननाहं तव सेवकः कदासं ? कदा च तव सेवा मया कृता? अहं तव स्वामीति कथयंस्त्वं किं न लाङसे? त्वं मम स्वामी कदाभूः? एकदा मत्पित्रा पवनंजयेन तव सेवकः खरना मा विद्याधरो रावणान्मोचितस्तदपि किं त्वया विस्मृतं ? अहमपि तव साहाय्यार्थ त्वयाहूतः पुरा भ्यागम, वरुणपुत्रेभ्यश्च त्वामरदं तदपि त्वया किं विस्मृतं? हे रावण! अतःप्रभृति वं मम साहा. य्यस्य योग्यो न, यतः पापतत्परस्त्वं परस्त्रीसंगानष्टोऽसि, अद्यापि तव किमपि गतं नास्ति, सीतां मुंच? अहं तव हितं वच्मि, यतः-रूसन वा परो मा वा । विसं वा परियत्तन ।। नासियवा हि | या नासा । सपकगुणकारिया ॥ १ ॥ For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy