SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shin Kalassagarsuri Gyanmandir चरित्र राम- लिकानामेतद् वृत्तांतं श्रुत्वा हनूमता तासामग्रे रामस्यापि सकलो वृत्तांतः कथितः. अथाहमपि । सीताप्रवृत्तिनिमित्तं लंकां यामि, ततस्ता कन्या अपि मुदिताः पितुर गत्वा सर्व रामवृत्तांतं हनूम दुवृत्तांतं च शशंसुः, सोलि गांधर्वराजा स्वपुत्रीनिः समं ससैन्यो रामचंप्रत्यागात्. २४ ततो हनूमानुत्पत्योपलंकां गतः, तत्र खंकासमीपे घोरां जयंकरां कालनिशामिव नयदामाशा. लिकां विद्यां स ददर्श, हनुमंतं दृष्ट्वाशाली प्रोचे-थरे कपे क यातोऽसि । यानसि मम नोज्यतां ॥ इति ब्रुवाणा साक्षेपं । विकाशयति सा मुखं ॥१॥ हनुमांश्च गदापाणिस्तदाननं प्रविवेश, पुनश्च तां विदार्य निर्ययावत्रमध्यादादित्य श्व, तयाशाब्यया विद्यया च खंकायां विहितो यः प्रा. कारो हनुमांस्तं प्राकार विद्यासामर्थ्यतः कर्परलीलया मंदवनांदोत्. ततश्चलितो हनुमान लंकावप्रा सन्ने गतः, नहप्ररदको वज्रमुखान्निधो विद्याधरो हनूमता सह युयुधे, हनुमानपि तं विद्याधरं संग्रामे इतवान् , हते च वज्रमुखविद्याधरे तत्पुत्री लंकासुंदरी कन्यका विद्यावलवती पितृवैराच कोपवती युधाय मारुतिमाह्यास्त, चतुरंगचमृयुक्ता साचालीधनमदुपरि, हनुमांचिंतयत्येषा ह्यवला, अन या सह किं युद्धं करोमि? अस्याः शस्त्राण्येव बिनभि, शति ध्यात्वा स तस्या खंकासुंदर्याः सर्ग For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy