SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चरित्र राम- लंकां रासदीपा-मुत्पाट्येह किमानये ॥ बध्वा सबांधवमया-नयामि दशकंधरं ॥१॥ सकुटुंबं दशग्रीवं । हत्वा तत्रैव च तं ॥ देवीं जनकजामेवा-नयामि निरुपऽवं ॥ ॥ रामो वि निजगादेवं । सर्व संजवति त्वयि ।। तब पुर्या खंकायां । सीतां तत्र गवेषय ।। ३ । मर्मि२२१ | कामिमां देव्या । मदनिशानमर्पयेः॥ तस्याश्शूमामणिं वान्य-दभिझानं समानयेः ॥ ४॥ पुनः रिदं महाचिकं शंसेः, यथा हे देवि लक्ष्मणाग्रजस्तहियोगातुरस्त्वामेव ध्यायंस्तिष्टति, स्वं जीवितं मात्यादीः, स्तोकैरेव दिनरावयोः संगमो नविष्यतीति कथयः, इत्युक्त्वा रामः स्वनामांकितां मुषां तस्मै ददाति, हनूमानपि तां मुां लात्वा रामंप्रत्युवाच हे प्रभो! कार्य कृत्वा यावदहमायामि ता. वद्भवानिहैव तिष्टतु. इत्युक्त्वा श्रीरामं नत्वा हनूमान् सपरिकरो लंकां पुरंपति विमानस्थोऽचालीत्, ननसा गबन माहेंद्रगिरिशिखरे मातामहस्य माहेंऽपुरफ्त्तनं दृष्ट्वा चिंतयति, श्दं माहेंद्रपुर नगरं, अत्र च माहेंद्रान्निधो राजा. येन मम माता निरपराधा निर्वासिता, तत्तस्य मातामहस्य किंचिच्चमकारं दर्शयामीति संचिंत्य क्रुको हनुमान रणतूर्यमवादयत, तत्प्रतिशब्दैर्दिशो बधिरयन ब्रह्मांडस्फो. टसदृशं सिंहनादं कुर्वन् मातामहं माहेंड स दोनयामास. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy