SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- एयैः सर्वत्र पूज्यते ॥ १॥ नपवासैरथो पनि–श्चंद्रहासमसिं वरं ॥ दशास्यः साधयामास । पु चार एयैः सर्वे हि साध्यते ॥२॥ तस्मिन् समये वैताब्यगिरौ दक्षिणश्रेण्या सुरसंगीतनाम्नि नगरे मयूरनामा विद्याधरोऽस्ति, तस्य हेमवतीनाम्नी पट्टराझी, तयोः पुत्री कल्पवश्लीस्वप्नोपशोभिता मंदोदरीनामास्ति, क्रमेण वर्धमानाष्टवार्षिकी सा जाता, पित्रा पारिता सकलविद्याग्राहिता च क्रमेण यौवनं प्राप्ता, यथा-शुचिनेवयं यस्या | वक्र चंडोपमं शुग्नं ।। स्मरपाशोपमो कर्णी | कपोलौ दर्पणोपमौ ॥ १॥ नाशिका तैलधारेव । कामचापोपमो नुवौ ॥ दशना हीरकतुव्या । विष्मप्रवराधरी ॥२॥ मयूरस्य कला. पेन । तुव्यं कचकबंधनं ॥ दृग्विधस्वरूपां तां । दृष्ट्वा लोकोऽप्यचिंतयत ॥३॥ श्यामा यौवनशालिनी मधुरवाक्सौजाग्यनाग्योदया। कर्णातायतलोचनातिचतुरा प्रागल्भ्यगर्वान्विता ॥ रम्या बालमरालमंथरगतिमत्तेनकुंजस्तनी। बिंबोष्टी परिपूर्णचंद्रवदना गालिनीलालका ॥४॥ पीनो. रूः पीनगंमा लघुसमदशना पद्मनेत्रांतरक्ता । बिंबोष्टी तुंगनाशा गजपतिगमना दक्षिणावर्तनान्निः |॥ स्निग्धांगी वृत्तवका पृथुमृदुजघना सुस्वरा चारुकेशी । नर्त्ता तस्याः दिनीशो भवति च सुरागा For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy