SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १७ राम| शायांतं लक्ष्मणं श्रुत्वा । निर्गत्यांतःपुरा पुतं ।। नपतस्थे कपिराजः । कंपमानवपुर्नयात् ॥ ३॥ | चरित्रं ऊचे च लक्ष्मणः कृष्ः। कृतकृत्योऽसि वानर ।। सुखं तिष्टसि निःशंकः । स्वांतःपुरसमावृतः॥४॥ स्वामी तरुततासीनो । दिवसानब्दसन्निनान् ॥ यथात्येति न तद्देत्सि । प्रतिपन्नं च विस्मृतं ॥५॥ सीताप्रवृत्तिमानेतु-मुत्तिष्टस्वाधुनावि हि ॥ मा साहसगतेर्गि। गमः संकुचिताननः ॥६॥ लक्ष्मणोक्तमेतद्वचनं निशम्य नीतनीतः सुग्रीवो लदमणपादयोः पतित्वावदत् हे स्वामिनिममेकं ममापराधं सहस्व ? त्वं तु मे प्रतुः. एवमुक्तः सौमित्रिः कपीश्वरं सुग्रीवमग्रे कृत्वा यत्र श्रीरामचंद्रोडस्ति तत्रागतः, तत्रागत्य च स श्रीरामचंई नमश्चक्रे. ततः श्रीरामः सुग्रीवंप्रत्यनाषिष्ट, जो सुग्रीव ! सीताप्रवृत्तिं समानय ? सीता कुत्रास्ति ? यत्रास्ति तत्र च किं करोति? इति श्रीरामवचनं श्रुत्वा सुग्रीवः स्वान सैन्यान् सर्वत्र ग्रामाकरनगरखेटकर्बटममंबद्रोणमुखादिषु विद्याधरनगरादिषु च प्रेष्य सर्वत्र विलोकयामास. तेपि सुनटाः सर्वत्र ब्रांत्वा ब्रांत्वा वितोकयित्वा समाजग्मुः, परं केनापि सीताप्रवृत्तिर्न खब्धा. श्तश्च सीताहरणवृत्तांतो नामंडलेन श्रुतः, ततो नामंडलोऽपि तत्रागाद्यत्रास्ति रामः.विराधो For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy