SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चरित्र २१ मातिने । बिजीषण गिरामयो || ध्यारोप्य पुष्प के सीतां । भ्रमन्नेवमदर्शयत ॥ ४ ॥ हे सीते ! छामी मे कीमाशैलाः, यमूः स्वादुतोयाः पुष्करिण्यः, अमूनि नंदनोद्यानसन्निभान्युपवनानि, यमूनि धारावेश्मगृहाणि पश्च के लिकूलिन्यः, यमूनि केलिवनानि, एतानि रतिवेश्मानि स्वखंमोपमान, यतो हे सुज्छु ! यव तवैषु रतिस्तत्र मया सह रमख ? यतः - गतं ते यौवनं नीरु । जीवितं च निरर्थकं ॥ या न वेत्सि सदा पुंसां । सस्नेहं सुरतक्रमं ॥ ॥ १ ॥ सीतयोक्तमदमन्यं पुरुषं नेहामि इत्युक्त्वैकं श्रीरामचंद्रं ध्यायंती सा मौनमस्थात. पुना रावण इतस्ततो भ्राम्यन् देवरमणोद्याने सीतां मुमोच, त्रिजटाराक्षसीं च सीतासमीपे संस्थाप्य रा वणः स्वस्थाने गतः अथ विभीषणः स्वज्रातरं रावणमेवंविधं वचोयुक्तेरगोचरं दृष्ट्वा कुलामायानाजूहवत्, ऊचे च जो कुलामात्याः ! अस्मत्स्वामी कामातुरः स्वकुलदायं करिष्यति, कामस्त्वेकोऽपि दुर्जयः, किं पुनः कृतसाहाय्यः परनारीरिरंसया ? अतः परं स महति व्यसनार्णवे पतिष्यति, तो यूयं गत्वा मम बांधवं बोधयत ? यथा चास्मात्पापात्स निवर्तते तथा कुरुत ? अन्यथा सर्वेषां यो नविष्यति एवं विभीषणवाक्यं श्रुत्वा ते मंत्रिणो रावणसमीपं गत्वा विज्ञपयंति यथा स्वा Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy