SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- ॥ एकस्त्रीपरित्राणेऽपि । न रामः शक्तिमहति ॥ ३॥ राज्यबंशो वने वासः । सीता नीता पिता . मृतः ।। एकैकमपि तद् दुःखं । यदब्धीनपि शोषयेत् ॥ ४॥ दिवसो वरिससमाणो । वेला मास. स्स तुल्ब मे जाई॥ विरहानलतत्तंगं । दसणयमिएण सिंह ॥५॥ रामः सीताविरहपीमितो रावणंपति बन्नापे-जन्म ब्रह्मकुले हरार्चनविधौ कृत्वा शिरःकर्तनं । शक्तिं वजिणि घोरदंतिदल नव्यापारसक्तं मनः ।। हेलोबालितकेलिकंकनिमः कैलास नत्पाटितः । तत्किं रावण लऊसे न हरितुं चौर्यण पत्नी रघोः ॥ ६ ॥ इत्यादि विलपन रामो विराधसुचटानाद जो सुनटाः! यदि सीताप्रवृत्तिन प्राप्ता तर्हि गवतां को दोषः? देवे विपरीते न दोषोऽयं नवता. तस्मिन् समये विराधोऽप्यवदत् हे प्रनो! त्वं निर्वेद मा कृथाः? अनिर्वेदः श्रियो मूलं, अहं तव भृत्योऽस्मि. अथ वयं पाताललंकां गबामः, तत्र सी. ताप्रवृत्तिः सुलन्ना भविष्यति, रामेणोक्तमेवं भवतु. ततो रामलदमणौ विराधसहितौ पाताललंका पुर्याः परिसरवने जग्मतुः, तत्र सुंदो नाम खरात्मजो महासन्यसमावृतो रामंप्रति संमुखिनो रणायागात्, तत्र सुंदः पूर्वविरोधिना पुरोगेण विराधेन समं घोरं रणं चक्रे, तदा लदमणो विराधप्री For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy