SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir १०१ राम- राधेन सह चचाल, मार्गे गबतो लक्ष्मणस्य वामेदणं प्रास्फुरत, तदा लक्ष्मणश्चिंतयति, नूनमार्य स्य किंचिदशुग्नं नावीति विचार्य यावामसमीपे याति, तावद्र्डमांतरे सीताविरहितं रामचंई दृ. ष्ट्वा लक्ष्मणः परं विषादं ययौ. ततः सौमित्रिरागत्य रामचं नत्वा पुरः स्थितः, परं सीताविरहपी. मितेन रामेण नोपलक्षितः, रामो वनदेवतां प्राह हे वनदेवता! अहमेकाकिनी सीतां दीनां मु. तवा लक्ष्मणेनाइतो लदमणसमीपं गतः, पुनर्लदमणेन परावृतोऽस्मिन बने प्रत्यागतः, परं सीता न दृश्यते, क गतास्ति सा? एवमुक्त्वा मूडया नृमौ पतितो रामः शीतलोपचारैर्खदमणेन पुनः स. ज्जितो विलपति यथा हा सीते निर्जनेऽरण्ये । कथं मुक्ता प्रिये मया ॥ हा वत्स लदमण कयं । मुक्तोऽसि रणसंकटे ॥ १॥ एवं ब्रुवन् रामचंडो । मूठया न्यपतत दितौ ॥ दद्भिस्तरुनिरपि । वीक्ष्यमाणो म. हानुजः ॥२॥ लक्ष्मणोऽप्यब्रवीदेव-मार्याय किमिदं ननु ॥ तवायं लदमणो जाता। जित्वा रीन समुपस्थितः ॥३॥ पीयूषेणेव संसिक्तो । रामचंद्रस्तया गिरा । लब्धसंझो ददर्शाच्चैः । सस्व| जेव निजानुज ॥४॥ लदमणं लघुज्रातरं दृष्ट्वा रामो तमालिलिंग, कुशलोदंतं चापृउत्. रामे. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy